Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
१६६
जैनेन्द्रलधुवृत्ती
१ । २५ । रसंशकायदतान्मृदो ही भवति । अष्टसहस्री । त्रिलोकी । अजादित्यानेह, त्रिफला । वादहुलं तो नस्तु।३।१ । ३६ । वर्णवाचिनोऽवन्ताम्मृदोषहुलं श्रीमती स्त्रियां, सीपक्षे तस्य च"मादेशः। पनी । एता । रोहिता । रोहिणी । गुणोतरतोऽस्वास्फोऊः ।३।१। । गुणोकेरुकारान्ताम्मृदः स्त्रियां वा श्री भवति खरुशम्न स्फो. छ वर्जविस्था, यही, पटुः। बहादेः । ३ । १ । ३१ । बाहरदिध्यामृद्भयो था की भवति खरीयाम्। बड़ी । बहुः। कृतिकारदक्तेः (म.) भूमिः । भूमी। ( अक्त्यर्थाविस्यके ) शकटी । शकटिः । (१)योगोरस्त्रीगोपालकादेः। ३ । १। ३७ । यः खुविषयः शब्दः पुंयोगाद्धेतोः रियावर्तते तस्मादयन्तारहीमधति गोपाल प्रकारान् बयिस्वा । उपाध्यायस्य स्त्री उपाध्यायी। अगोपालकादेरितकिम् । गोपा. लिका । अश्वपालिका । मादिशब्दः प्रकारवाची । तेनसूर्या देवसायां छीन । सूर्यस्यभार्या सूर्या । देवतायां किम् । सूर्यो. नामकश्चितस्यस्त्रीत्यर्थे डोत्ये । सूर्यागस्त्ययोश्छेच ।
।४ । १३६ । अनयोरुङले यस्य खंभवति छ अाचपरतः। सूरी ! मानवीयम् । स्यस्थक्यापीदतोऽसुपोऽयसदी । ५।३।५० । त्यस्थंककारापूर्वस्याकारस्यकारावेशो मवस्य
(१) योगः सम्बन्धः। सोऽत्रदम्पतीमात्र पवातिनाग्रहः । किन्तु जन्यजनक माधो पिगृह्माद संकोच मानाभायात् ।
।

Page Navigation
1 ... 168 169 170 171 172 173 174