Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
जैनेन्द्र लघुवृत्ती
कतरि ( अततस्पे ) धर्तमानारसुश्चन्ताच् विर्या भवति । अशुक्लं शुक्लं करोतीति शुक्लशम्याच वासति । अस्य च्यो । ५ ।। १४१ । अषणस्य भवति वा । शुक्ली भवति । शुक्ली स्यात् । (शः चारवं तिवाव्यम् ) दोषाभूतमहः । दिषाभूता रात्रिः। सादा कान्ये। ४।२। ५७ विविषये सातिर्षा भवति कान्ये । सात्। ५।४।७७ । सातः सस्ययाम स्यात् । अनग्निचरस्ममनमग्नि करोति अग्निसास्करोति । अग्निसावति । अग्मिसात स्यात्। ची। ५ । १ । १३५ । अजन्तस्य मोदी भवति च्यौ । भग्री भवति । अव्यक्तामुकरणादनेकाचोनितो हाच । ४ । २। ६१ । अव्यक्तवर्ण (ध्वन्य) नुकरणवाचकामेकाचो मृदोनिती परतो डाज्भवति कम्वस्तियोगे । इडाचीति विशेष्यनिशास् प्रा. गेष शिखाद द्विवमुकं म्रो साचिनित्यमिति पूर्वसकारस्य पररुपत्त्वं च । पटपटा करोति । अध्यक्तानुकरणात् किम् ? पत्करोति । अनेकाचः किम् ? सात्करोति । अनिताकिम १ पटिति करोति । इति स्वार्थिकाः ।
अथ स्त्रीत्याः । .. त्रियां।३।१।३ । अधिकारोऽयं । अजाचत. ष्टाप् ।३१।४ । अजादिभ्यो कारान्तेभ्यश्चमृद्भ्यः (१)लियां . (१)त्रियां किम् । मजः
-
...
w wara

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174