Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 166
________________ १६२ जैनेन्द्रलघुवृत्ती स्तान्मृद आमिति त्यो भवति । किं तमाम् । पचतितमाम् । पूर्वद्वेतमाम् । उच्चैस्तमाम् । द्विविभज्ये तरेयसू । ४ । १ | ११ | भिमे प्रयुक्ते सतिड्‌याम्मृदोमिङतर इयसु इस्सी त्यौभवतोऽतिशये । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरो लघीयान् । उदीच्याः प्रास्येभ्यः पटुतरा। पटीयांसः प्रशस्यस्य श्रः । ४ । १ । ११९ । प्रशस्य शब्दस्य श्रादेशो भवतीष्ठयोः परतः । नैकाचः । ४ । ४ । १५२ । एकावो भस्य यदुक्तं तन्न भवतीयसोः 1 श्रेष्ठः । श्रेयान् । ज्य: । ४ । १ । १२० । प्रशस्यस्य ज्यादेशोऽपि भवतीयो । ज्येष्ठः ॥ ज्यादेयसः । ४ । ४ । १५० । ज्यादेशात्परस्थेयस आकारोदशो भवति । परस्यादेः । ज्यायान् । वहोर्ध्वस्मात् स्वं । ४ । २ । १४० । बहोर्भू इत्यादेशो भवतिखं चास्मात् परयोरिष्ठयसोः । भूयान् । यि चेष्ठस् । ४ । ४ । १४९ | होम्देशात्परस्येष्ठकारस्य व प्राप्ते विदागमो भवति । भूयिष्ठः । विन्मतोरुपू । ४ । १ । १२४ । एसयोष्भवतीष्ठेयत्रोः परतः । अतिशयेन त्वग्धान् त्वचिष्ठ, त्वचीयान् | आसिद्धौ देश्यदेशीय कल्पाः । ४ । १ । १२६| ईनो विद्वान् विद्वत्क स्कल्पः । विद्वद्देभ्यः । विदेशीयः । पचर्तिकल्पम् । वा सुपोषहुः प्राकूतु । ४ । १ । १२७| सिद्धौ सुबन्तात्यो वा भवति, स च प्रागेष स्थानेसुबन्तात् । ईषदूनः पटुः बहुपटुः । पटुकल्पः । सुपः किमू-यजतिकल्पम् । 1 1

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174