Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 169
________________ स्त्रीत्यप्रकरणम् । १६६ असमानेभ्यष्टाः भवति । अजा, परका । अश्वा । अटका । मूषिका | बाला । यत्सा । होदा । मन्दा बिलाता । गहा । सर्षा । उगिहन्नान्ड । ३ । १।५। गिदन्तेभ्य अकारान्नेभ्यो, नकारान्तभ्यश्च मृभ्यः स्त्रियां वर्तमानेभ्यो सीभवान । भवन्ती। पचन्ती 1 दीव्यन्ती। प्राची । प्रतीबी। की । ही । दण्डिन्ती क्षात्रणी । (टिडढाणठणटणक्वरपः। ३।१।१८ । अन्यग् यहीदादि सदन्तात् खियां लीभवति । मद्रचरी । कुरुवरी आठ्यकरणी अलदनी ऊक्त मात्री (३)सीपर्णेयी । अण-कुम्भकारी । अम्-ौत्सी। ठणलाक्षिकी ठम् , पारायणिकी । क्याप्-त्वरी । यम् । ३।१ । १२ । यअन्तान्मृदो की भवति खियां । हलो हतों याम् । ४। ४ । १३८ । इल उत्तरस्य धकारस्योका खं भवति या परतः । गार्गी । फट् । ३।१।२०। यअन्तमः फट भवति स्त्रियां । गौरादेः । ३।१ । २३ | गौरादियोडी भवति खियाम् । गौरी अनादी। अनद्याही ( टिस्य सामथ्यावावेऽपि की.) गाायणी । गौरादिराकृतिगणः। (२)षयस्यऽनन्थे । । । । २४ । अनन्त्ये वयसि धर्तमानावदन्तान्मृतो ङो भवति स्त्रियां । कुमारी रात्।३। (१) ननु पचमानेस्यादौडीस्यादितिचेन | लटो द्वचनबन्धकरवात् । (२) अदन्तात् किम् । शिशुः । रूल्या धयो वाचिस्वमिहविवक्षितम् । नेह । उसानशया । लोहितपादिका।

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174