Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
१५८
जैनेन्द्रलघुत्तौ
पवादः। द्वितीयः । श्रेस्स च।४।७। चातीयः । तृतीय (१) पूर्वादिनिः । पूर्वभुक्तमनेन पूर्वी मोदनः । सपूर्वात ।४।१। २१ । भुकपूर्ती । इष्टादेः । ४।। १। २२ । इष्टमनेन इष्टी | गणिती अङ्केषु ।
अथ मत्वर्थीयाः। स(२)दस्यारत्यस्मिन्निति मतः। ४। ११२३ । गाचोऽस्यास्मिन्वा सन्ति गोमान् । मस्वधस्तौ।१।। १०७ । मत्वर्थेत्ये परतः सान्तं तान्तं च भर्सचं भवति । वसोर्जि।४।४। ११८1 वस्वन्त स्यभस्यजिः स्यात् । विदुप्मान् । गुणवचनेभ्योमत्वर्थीयस्योप् । शुक्लो गुणोऽस्यास्ति शुक्ल पटः । कृष्णः । प्राण्यङ्गादातो वालः । ४।१।। २४ । प्राण्यवयववाचकादादन्तान्मत्वर्थेवाला भवति । पदौ मतुश्च 1 जटालः । जटावान् प्रणिन एव । नेह शिखाकान् दीपः । लोमपामादिभ्यां शनी । ४।१।२७ । लोमादः
(१) क्रियाविशेषणादस्मादनेनेत्यर्थे इनिः स्यादितिसूत्रार्थ । अनेनेतिकर्तृत्वं क्रियांविनान संभवतीतियां कांचन क्रियामादा- .. यन्यविधिर्भवति ।
(२) भूमनिन्दाप्रशंसासुनित्ययोगेतिशायने । संसर्गेऽस्तिविवक्षायां भवन्तिमतुबादयः।भून्मिागोमान् । निन्दायां। काकतालुकी। प्रशंसायां कपवान् । नित्ययोगे क्षीरिणो वृक्षाः । अ-: ति शायने उद रिणीकन्या । संसर्गे दण्डी। .

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174