Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
हृत्प्रकरणम् ।
मम । ब्रीहिशालेडन् । ३ । ४ । १२८ । हेयम् । शालेयम् । तदस्य संजानं तारकादिभ्य इतः । ३ । ४ । १५८ । ताराकितं नमः | प्रमाणेयसदनण मात्रटः। ४ । १५९ । अरुपमाणमस्य करुवयसम् । उरुध्नम् । अरुमात्रम्। यत्तदेतेभ्यः (१)परिमाणे प. तुः। ३।४ । १६१ । आ सर्वनान्नः। ४ । ३ । १७१। सर्वनाम्म आकारान्तादेशो भवति शिक्षवतुषु परतः । यस्परिमाणस्य यावान् । तावान् । पतावान् । संरूपा. या अषयवेतयट् । ३ १ ४ | १६५ । दशावयवा अस्य दरातयोधर्मः । सतयीनयत्तिः। द्रिनिभ्यां षा।३॥ ५। १६६। आभ्यां परस्य तयस्यायो; स्थात् । इयम् । द्वितीयम् ॥ इत्यादि। उभात् स्वम् । ३ । ४ । १६६ । उभावषयवावस्य-उभयो मणिः। तस्य पूर. गेडट् । ४ । १ । १ । पकाक्शानां परण एकादशो जिनः नोऽसमट । ४ । १।२ । नान्तायाः संख्याश असे मट् । पञ्चानां पूरणः पञ्चमः । षट्कतिपयचतुरां थुक् । ४। १।३। पांडति थुगागमः । षण्ण पूरणः पाठः। कतियः। अर्थवशादीवन्तत्वेन डटो विपरिणामः ] अत पय डट् । कतिपयथः। चतुर्थः । देस्तीय।। ४।१।६। डटोड.
(१) आयाम स्तुप्रमाणं स्यात्परिमाणं तुसर्वतः इतिप्रमाग परिमाणयोमदः।

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174