Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 163
________________ हृत्प्रकरणम् । १५९. शापामादेर्नश्च भवति । वाग्रहणात्मतुश्च । लोमशः । लोमवान् । रोमशः रोमचान् । पामनः । अङ्गात् क लवाणे ( गा० ) अंगना | लभ्या अच्त्र ( गण ) लक्ष्मणः । पिच्छादेश्च इलो भवति (ग) विच्छिलः । पिच्छवान् । केशाहीचा | ४ | १ | ३५ | के ( १ ) शवः । केशवान् । केशिकः । केशी । ( मणिप्रभृतिभ्यो वः ) मणिकः । अर्णसः खंच। अर्णवः । ज्योत्स्नातमिस्राशृङ्गिणोर्जास्थिन्नु जेस्वलवत्सलांसलदन्तुर हस्तिन् गोमिन् स्वामिन वर्णिन् मलिनमलीमसाः । ४ । १ । ४०३ निपात्यन्ते । ज्योत्स्ना । इत्यादि । ( २ ) ठेनावतः । ४ । ११४६ । दण्डी । दण्डिकः । व्रीह्यादेः । ४ । ११४२ | बोही । त्रीहि* कः । विन्नस्मायामेधास्रजः । ४ । १ । ४७ । मायावी, मेधावी, स्रग्वी । वाचो ( ३ ) ग्मिन् । ४ । १४८ । शग्मी । (१) पक्षेमत्विनिनः । (२) एकाक्षरान्नभवति । लक्ष्यानुरो धात् । अत एव 'स्ववान्' इति सिद्धम् । एर्वकृदन्तादपिन भवति । कारकवाम् । एवं जातिवाचकशब्दादपिन भवति । वृक्षवान् । (३) यद्यपि मिनित्येच कृतेजश्वेन गत्यंसिद्धति । ननुङादेशापत्तिरिति चेन्न । व्यवस्थित्तविभाषाश्रयणात् । नच गोश्वार6 मंत्र्यर्थमितिधाच्यम् । अर्थान्त रसुचनायतस्यावश्यकत्वात् । तेनयोहिसम्यक् बहुभाषते वाग्मीसः - इत्यपिसिद्धम् ।

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174