Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 159
________________ हृत्प्रकरणम् । १५५. षष्टिसत्यशी तिनवतिशतम् । ३ । ४ । ५८ । एते निपात्यन्ते परिमाणविषये । तदर्हति | ३ | ४ | ६० | इप्समर्धादत्यर्थे यथा विद्दितं त्योभवति । श्वेतच्छत्र श्वेतत्रिकः । दण्डादेः | ३ | ४ | ६४ | यः स्यात् । दण्डमर्हति दण्ड्यः । अर्घ्यः । बध्यः । तेननिर्वृत्तः । ३ । ४ । ७५ ॥ अह्मा निवृत्तः आह्निकः प्रासादः । इतितमोऽवधिः । अथ भावकर्मार्थाः । तेन (१) क्रियातुल्ये | ३ | ४ | १०७ | क्षत्रियेण तुल्यं क्षत्रियवयुध्यते । क्रिधातुल्येतिकिम-गुणतुल्ये माभूत् पुत्रेण तुल्यः स्थूलः । तन्त्रेव | ३ | ४ | १०८ | मथुरायामिव. मथुरावत्स्रुध्ने प्रासादः । तस्य । ३ । ४ । १०९ । देवदत्तस्येवदेवदत्तवजिनदत्तस्य वनम् । ( २ ) भावेश्वतली | ३ | ४ । ११० । तासमर्था सयौ भवतः । गोर्भा यो गोत्वं गोता । त्वान्तं नरम् । तदन्तं स्त्रियाम् । आच (१) क्रियाकिम् । गुणद्रव्य तुल्येमाभूत् । घुत्रे ण तुल्यः स्थूलः । पुत्रेणतुल्यो गोमान् । (२) भावोनाम प्रकृतिजन्यबोधेमुख्य प्रकारतयाभासमानत्वम् । यथागोजल्योयोऽयंगो रितिबोधेमुख्योगौ स्तत्प्रकारतया भासमानोधर्मः गोत्वरूपस्तस्यभाव इति कथ्यते इति समत्वयः यद्वा प्रवृत्तिनिमित्तएव भाषः । यथागोशब्द प्रयोगादिप्रवृत्तीगोत्वाविरेचनिमित्तो भवतीतिसमत्वयः ।

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174