Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
हस्प्रकरणम् ।
१५३
(१) नकटिको भिक्षुकः । इति ठणधिकारः ॥ ६॥
अथ यदधिकारः। तहतिरधयुगप्रासङ्गाद्यः । ३ । ३ । १०१। रथं घइतिरथ्यः : युम्यः । प्रासङ्ग्यः । ण वा ।३। ३ ५ १९२ । पक्षेयः। धुरं वहति धौरेयः। नभकुर्छर इति प्रतिधान दीः । धुर्थः । नौधर्मविषसीताभ्यस्तार्यपा स्पचध्यसमित ३१३११९७ | नावा तार्य नाव्यं जलम् । धर्मणप्राप्यं धर्म्यम् । विषेण वध्यो विप्यः ।
सीतया समितं सत्यं क्षेत्र । वयम्तुलाभ्यां ,' सम्मिते । ३। ३. १९६। वयसा सम्मितो वयस्यः । तुलया
सन्मितस्तुल्यः। तत्र (२)साधु। ३।३।२०२। अग्रे साधुः अभ्यः । सामनिसाधुः सामन्यः । येऽङाविति खेन ! कर्मण्यः । शरण्यः । परिषदोण्यः। ३।३१२०५ । परिषदि साधुः पारिषद्यः। इति यदधिकारः।
अथ छयाधिकारः। प्राक् ठणइछः। ३।४।१। आष्ठिणित्यतः प्राक्छाधिकारः । (३)उगवादेर्यः। ३।४।२। उवर्णान्ताद्गादिभ्यश्चयोभवति प्राणोऽर्थेषु | छस्थापवादः । शहितं
(१) पचम्-आवसथेवसति आवसथिकः । (२)साधुरिह प्रवीणोयोग्योचा। (३) एवं हविष्यमित्यादि।

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174