Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 156
________________ जैनेrrogat | ३ । ३ । १३२ । चरति संसृष्ठे । वक्ष्यते । ततः प्राक्टणधिक्रियते । तेन (१) दीव्यति स्वनति जयति जितम् । । ३ । ३ । १२७ । अक्षैर्वीव्यति आक्षिकः । संस्कृतम् । ३ । ३ । १२८ । दघ्ना संस्कृतं दाधिकम् | मारीचिकम् । तरति | ३ ३ | १३० । तेनेत्येव । उडुपेन तरति औडुपिकः । चरति । गतिभक्षणेष्विष्यते । हस्तिना चरति हास्तिकः । दध्ना चरति दाधिकः ३ । ३ । ५४७ 1 दध्ना संसृष्टं दाधिकम् । रचस्युच्छति । ३ । ३ । ३ । १५५ । नगरं रक्षति नागरिकः । नीवाराण्युछतिनैवारिकः । शब्ददुर्दरं करोति । ३३ । १५६ | शब्द करोसि शाब्दिकः । दर्दुरं करोति शरिकः कुलालः । धर्मं चरति । ३ । ३ । १६२ । धार्मिकः । (अधर्माच्चेति वक्तव्यम् ) आधर्मिकः । (२) शिल्पम् | ३ | ३ | १७४ | मृदङ्गवादनं शिल्पमस्य माई - ङ्गिकः । प्रहरणम् । ३ । ३ । १७६ । असिप्रहरणमस्य आसिकः । धानुष्कः । शीलम् । ३।३।१७२१ मोदक भक्षणं शीलमस्य मौदकिकः । निकटावसथेवसति । ३ । ३ । १९० । ܕ (१) कुहालेखनतिको हालिकः । अक्षैर्जयति - आक्षिकः । अक्षैर्जितमाक्षिकम् । इति सूत्रोदाहणाति । सर्वत्रकरणेभा । ( २ ) शिल्पं कर्मकौशलम् । वा समर्थाच्छिल्प वाचिनः अस्येत्यर्थे ठणस्यादिति सूत्रार्थः । ननु मृदङ्गघादन शब्दाठ्ठण्स्यादिति चेन्न । अनभिधानात् ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174