Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
जैनेन्द्रलघुवृत्ती
४९ । शुल्कशालाया आगत शौल्कशालिकः। यौनमौखादज।३।३ । ५१ । (२)औपाद्धायकः । पैतामहकः । हेतुमनुघ्यावारूप्यः । ३ । ३१५५ । धेनोरागतंधेनुरूप्यम् । पक्षे । गह दिलमणश्छः । समी २ यम् ! विषमीयम् । देवदत्तरूप्यम्। देवदत्तम्। मय(ट् । ३ । ३ ५६ । सममयम् । दे. बदत्तमयम् । प्र(४)भवति । ३।३ । ५७ । हिमवतः प्रभवतिहमयतीगङ्गा । दगच्छतिपधिद(५)तयोः। ३ । ३१५८ । स्युनंगच्छतिस्रौनः पन्धादूतो वा। अभिनिष्का. (६)मनिहारम् । ३।३। ६२ । सुनमभिनिष्कामतिनोनंकान्यकुञ्जद्वारम् । अधिकत्यनेग्रन्थ । ३ । ३ । ६१ । शारीरकमधिकृत्यकृतोऽन्यः शारीरकीयः । सोऽस्पनिवासः। ३।३।६३ । त्रुनोनिवासो ऽस्यसौनः । तेनप्रोक्तम् ।
(१) उपाद्धायादागत इति विग्रहः । पर्व पितामहादागत इति।
(२) समादागतमितिविग्रहः । एवमग्रेऽपि । (३) हेतुमनुष्यादित्येव । (४) प्रभवः प्रथमोपलम्मः । (५) पथितयोः किम् । मथुरांगच्छतिसेना । (६) आभिमुख्येननिष्क्रमणममिनिष्क्रमणम् । तत्रे प्समर्थाद्यथाविहितंत्यो भवतीतिसूत्रार्थः । द्वारं किम् । सन्नममिनिष्कामतिपुरुषः । निष्क्रमगक्रियायांकरणद्वारमिति तस्यैवस्वतन्य विवक्षायां द्वारं निष्कामतीत्युपपद्यते।

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174