Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 155
________________ हृत्प्रकरणम् । १५१ www ३ । ३ । ७६ । समन्तभद्रेण प्रोक्तं सामन्तभद्रम् । तस्येदम् । ३ ३ । ८८ । उपगोरिदमौगगव । इति शैषिकाः ॥ अथ विकाराधिकारः । प्रा ( १ ) तस्य विकारः । ३ । ३/३ । १०२ । अश्मनो विकारः आश्मनः । भास्मनः । मार्तिकः । पयोधिवृक्षेभ्योऽवयवेच t ३ । ३ । १०३ । चाद्विकारे । चेतनावन्तः प्राणिनः । मौर्य काण्डं भस्मवा । (२) मड़वैतयोरभयाच्छादनयोः । ३ । ३ । १०८ । अभ्यवहार्यवसनयजेतयोर्विकारावयवय दोर्मयड्वाभवति । अश्ममयम् | आश्मनम् । अभक्ष्येतिकिम् मौद्रः सूपः । कार्पासः प्रावारः । नित्यं दुशरादेः । ३ । ३ । १०९ । शरमंयम् गोत्राहेः शकृतपुरोडाशे । ३ । ३ । ११३ । गोः पुरीषं गोमयम् । गोपधसार्थः । ३ । ३ । ११८ । गव्यम् । पयस्यम् । इति विकारार्थाः ॥ ५ ॥ अथ ठणाधिकारः । I || मारवारणं । ३ । ३ । १२६ । तदुबलहतीति यो (१) तासमर्थाद्विकार इत्यस्मिन्नर्थे यथा विहितं त्योभवतीति सूत्रार्थः । इत्यण् । अस्य सूत्रस्या प्राण्याद्युदाहरणम् व्याख्यानात् । ( २ ) विकारावयबाधिकार पुनरेतयोर्ग्रहणं अपवादविषयेऽपिमयः समावेशार्थम् ।

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174