Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 158
________________ १५४ जनेन्द्रलघुत्तौ mpramananAmArranarrinmannamrariranranaamaaranaamannmarriniwwwe शङ्कव्यं दारु । गव्यम् (१ नाभिनभं च नभ्योऽक्षा नभ्यमंजनम् । तस्मै हितम् । ३।४।४। वत्सेभ्यो हितं वत्सीयोगोधुक् । प्राग्यशरथखलययमापवृषब्रह्मतिलाद्यः । ३।४।५। दन्तेभ्योहितं दन्त्यम् । कण्ठ्यम् । नस्थम् । रथ्या भूमिः । खल्यम् । यध्यम् । भाप्यम्। ब्रह्मण्यम् । (२)विश्य जना त्मभोगान्तारखः । ३।४।७ । विश्वजनात्मभ्यां भोगान्ताच्चहितमित्यर्थे खः स्यात् । छापवादः। विश्वजनेभ्यो हितं विश्वजनीनम् । अनः इति टिखन । आत्मनेहितं आत्मनीनम् । मातृभोगीणः । इति छयाधिकारः । अथ ठअधिकारः । प्राग्वतष्ठ। ३।४।६१ । घतः प्राक्येऽर्थाः ते धुठमधिल पतो वेदितव्यः । तेनक्रांतम् । ३ । ४ । २५ । अशित्याक्रीत माशितिकम् । प्रास्थिकाम् । सर्वभूमिपृधिधीभ्या- .: मण 1३४।४७। ईश्वरः । ३।४ । १२ । सर्बभूमिथिधीभ्यामोश्चरइत्यस्मिन्नर्थे अणस्यात् । अनुशतिकादीनामित्युभयपदस्यैप् । सर्वभूमेरीश्वरः सार्वभौमः | पृथिव्या ईश्वरः पार्थिवः । (३)पनिविंशतित्रिंशचत्वारिंशत्पञ्चा श. (१) नाभेर्यः नभादेशश्चेत्यर्थाः । नाभयेहित इति विग्रहः। (२) यसादेवेप्यते । तापसयोस्तुन्छएव । विश्वजनीयमित्यादि। ३) पञ्चपदानिपरिमाण मस्येतिधिग्रहेपञ्चनशब्दस्यटे खं. " तित्यश्चनिपात्यते । एवं सर्वत्र। . .

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174