Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 153
________________ हृत्प्रकरणम् । कालवाचिभ्यटन स्यात् । मासिकः। सांवत्सरिकः । प्रानुषएण्य।। ३।२ ! १३७ । प्रावृषेण्यः। सायंचिरंपावणेप्रगझिभ्यस्तनट । ३।२।१४० । सायमित्यादिभ्योशिभ्यश्च. कालवाचिभ्यस्तनभवति । सायन्तनम् । चिरन्तनम् । ( आद्ययोस्त्यसन्नियोगेमान्तत्त्वंप्राह पोप्रगयोस्त्वदन्तत्वं च निपात्यते ) प्राह णेतनम् । प्रगेतनम् । तत्र १)जासः । ३1३।१। ईप्समर्थाज्जात इत्यर्थेयथाविहितत्योभवति।सुग्ने जातः सौग्नः। उत्सेजात औत्सः। राष्ट्रजातः राष्ट्रियः । अवारपारंजातः अवारपारीणइत्यादि । प्रावृषष्ठः । ३।३।२ । ठण्ययोरपवादोऽयम् । प्रापिकः । कोशाडइण । ३।३ ११५ । कौशेयंवस्त्रम् । तत्रभवः। ३।३। २८ मुग्नेभवःस्रोग्नः । राष्ट्रियः । देहाङ्गात् । ३ । ३ । ३० । दन्त्यम् । काव्यम् । जीहाभूलाङ्गुलेइछः । ३।३। ३८ । यस्यापवादः । जिह्वामूलीयम् । अङ्गलीयम् । वर्गान्तात् । ३ । ३ । ३९ । कवर्गीयोवर्णः । तत आगतः। ३ । ३ । ४८ । सुनादागतः सौनः। आयस्था(२)नेभ्यष्ठण। ३ । ३। कालचाचिनष्ठनिष्यते । कादम्बपुष्पिकः । इत्यादि। (१) शेषइत्यनेनवसिद्ध असङ्करेणविशिष्टपवार्थ अपवापायथास्युरित्येवमर्थजाताद्यर्थनिर्देशः।। (२) स्वामिप्राहोमागआयउत्स्यते । सयस्मिन्नुप्तधते तदायस्थानम् । तद्राचिभ्यष्ठणस्यात् तत भागत इति विषये। इति फलितार्थः । अणो ऽपवादः।

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174