Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
प्र
१४७
५। ३ । ३१ । कुमुद्रान् । नङ्घान् । येतस्वान् । नडशादाइडित् । ३ । २ । ७२ । शिखाया बल इत्यतो ऽनुवृत्तचलोडिङ्घद्भवति । न ड्वलः । शाब्दलः । शिखायावलः । ३ । २ । ६९ । शिखावलः (१) । इति चातुरर्थिकाः ॥
शेषे । ३ । २ । ७३ । अपत्यादिचतुरर्थान्तायेऽर्थास्तेभ्योऽन्यः शेषः । तत्राणादयो यथा सम्भवं स्युः । चतुर्भिरुचते चातुरंशकटम् । चक्षुषागृयतेचाश्रुरूपम् । श्रावणः शब्दः । द्वषदिपिण्टाः दार्षदाः सक्तवः । चतुर्दश्यां दृश्यतेचातुर्दशंरक्षः । राष्ट्रावारपारादूघखौ । ३ । २ । ७४ । आभ्यां क्रमादुखी भवतः शेत्रे । राष्ट्रजातादिः राष्ट्रीयः । अवारपारीणः १ ( विगृहीताद्विपरीताच्चापीष्यते ) अश्वारौणः । पारीणः | फा( ३ ) रावारणः । अत्र प्रकृतिविशेषमुद्दि श्यप्रत्ययपिशेषेविधीयते । अर्थविशेवाः समर्थविभक्त्य चावश्यन्ते । ग्रामाद्यखनौ ३ । २७७ । ग्राम्यः । ग्रामीणः नव्यादेदेण् । ३ । २ । ७७ । नादेयम् । माहेयम् 1 दक्षिणा (४) पात्र सस्त्यण् । ३ । २२ ७८ । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । युप्रागप्रागुदकू प्रतीचोयः ।
I ।
हृत्प्रकरणम् !
(१) शिखावलोनामजनपदः ।
(२) विग्रहीतादपीष्यते इति नियमात् )
-
(३) विपरीताच्चेतिनियमात् ।
(४) पश्चादितिशिसाहचर्याद्दक्षिणेत्या जन्तस्यैत्रग्रहणंनतु
टावःतस्यव्याख्यानात् ।

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174