Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 150
________________ • १४६ जैनेन्द्रलघुवृसौ । पितामहः। तस्यसमूहः | ३ | २| २३ | काकानां समूहः काकम् । भिक्षादेः । ३ । २ । ३४ । भिक्षाणांस मूहो भैक्षम् । प्रायोऽनपत्येऽणीनः । ४ । ४ । १५३ । अनपत्यार्थे ऽणिनं सस्यखंनभवति । गर्भणीनां समूहोगार्मिणम् । युवतीनां समूहों यौवतम् । ग्रामजनबन्धुसहायेभ्यस्तल् । ३ । २ । ३८। ( त ंतं स्त्रीयाम् ) प्रामता । जनता । बन्धुता ( गजाच्चेतिवक्तयं ) गजता सहायता । तस्यधीते । ३ । २ । ५५ । छन्दोऽघोतेवेन्तित्राछास्दसः । क्रमादेर्युन् । ३ । २ । ५४ । क्र(१)मकः । पदकः। शिक्षकः । तदस्मिन्नस्तीतिदेशः खौ । ३। २। ५८ । उदुम्बराः सन्त्योस्मिन् देशे औदुम्बरोदेशः । तस्यनिवासादूर भव । ३ । २ । ६० । शालाकायानिवासः शालाकम् । वाराणसायाः अदूरभवा चाराणसीनगरी । जन(२) पदे उस् । ३२ । ६२ । जनपदेदेशविशेषेऽभिधेये चतुरर्थेषूक्तस्यत्यस्योस् भचति । पञ्चालानां निवासों जनपदः पञ्चालाः । कुरवः । अङ्गाः । बङ्गाः । वरणादेः | ३ । २ । ६३ । अजनपदार्थमिदम् । वरणानामदूरभवंचरणानरम् ।। कुमुदनउवेतसाडित | ३१२ । ६८ । नयां मनुरित्यनेनानुवृत्तमतुडिद्वद्भवति । ममोझोममतोऽययादेः (१) क्रममधीतेवेतिवेतिविग्रहः । (२) उदुम्बराणिसन्त्यस्मिनित्योदुम्बरो जनपदः वैदिशःत्यत्राभिधानलक्षणत्वादुद्धृतेरुस् न भवति ।

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174