Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 149
________________ हृत्प्रकरणम् । सिष्टं साम । (१)वामदेवाय ।३।२।१२ । वामदेवेनदष्टं सामवामदेव्यम् । परिवृतोरथः । ३ ।।८। अस्मिन्नर्थेऽग् त्योभवति । वस्त्रेण परिवृत्तीवास्त्रोरथः। तत्रोदधुन(२) ममभ्यः । ३।२।९। शरावे उद्धृतः शाराच ओदनः । संस्कृतं भ(३)क्षाः । ३।२.११ । ईप्समर्थात् संस्कृतमिस्पर्थेयथाविहितत्योभवति भक्षाश्चेत् । भ्राण्टेषुसंस्कृताभाण्टायवाः। साऽस्पदेवता । ३ । २ । १९ । अर्हन् देवतास्य आर्हतः। भागवतः । पाशुपतः बाईस्पत्यः । शुक्राद्धः । ३ । २१ २१। शुक्रियम् । सोमायण ॥३॥ २।२७ । सौम्यम् । वास्तुपित्रुषसोया | ३ । २ । २८ । घायव्यः । तव्यः। रीछ ऋतः । ५।२।१३६ । काराम्तस्या रुद्यकारे अगयकारच्चीच परतो रीडादेशो. भवति । (परितिखम् ) पित्र्यम् । उषस्यम्। पितृन्यमातु. (४)लमातामहपितामहाः। पेते निपात्यन्ते । पितुर्धातापितृन्यः । मातुर्मातग्मातुलः। मातुः पितामातामहः। पितु:पिता (१) अणोऽपवादः। (२) अमत्रेभ्यः किम् । पाणा उद्धृतः । (३) भक्षाः किम् । पुष्पपुटे संस्कृतोमालागुणः । (४) पितृमातृभ्यभ्रिातरिन्यत् डुलध्य । ताभ्यांपितरिमह। मातरिषिच्च । तयोरानङ्च निपात्यते पितुर्मातापितामही। मातुर्मातामातामही । इत्यपियोद्धम् ।

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174