Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 147
________________ हत्प्रकरणम् । ३ । ११९३ । एभ्योवृद्धऽनृषीणामान्तय चअभवति गोत्रे । विदस्य गौत्रायत्यवैदः । पुत्रस्यापत्यं पौत्रः । पर्व दौहित्रादयः। शि(१)शादिभ्योऽण् । ३ । १ । १०१ । अपत्ये । शैवः । गाङ्गः । कुष्यन्धकष्णेः । ३।१।१०३ । कुर्वृप्यन्धकवृष्णिवाचिभ्योमृभ्योऽपत्येऽण भवति । कुरुभ्यः । नाकुलः! साहदेवः ऋषिभ्यः । वासिष्ठः । वैश्या. मित्रः । अन्धकेभ्यः त्राफल्कः । वृष्णिभ्यः-वासुदेवः । मातु( )रुतूसंख्यामभद्राद।। ३ । १।३०४ । संख्यासंभद्रपूर्वस्यमतृशब्दस्योकारान्तादेशो भवत्यण च । त्रैमातुरः सांमातुरः पाण्मातुरः। भाद्रमातुरः। स्त्रीभ्यीढण। स्त्रीत्यान्तेभ्यो दण् । चेनतेयः । कन्यायाः कनीन च । ३। १ । १०५ । 5 चावण् । कानीनोभ्यासः कर्णश्च । राजश्वशुराधः । । १ । १२६ । गौ । ४।४।१५७ । अनः खंन भवति यादौ हृति, नतुडौ । राजन्यः ( अयमपिजातौ ) अन्यत्राणि । अनः । ४ ।४ । १५६ । अनः खंन भवत्यणि । राजनः। चनादघः । ३ । १ । १२५ । क्षत्रियः । जातावित्येव ।क्षात्रिरन्यत्र । रेवत्यादेष्टण 1 ३ । १ । १३४ । ठस्येकः । ५। २ । ५२ । --. . . .- -- - -... (१) इशादीनामपवादः । (२। स्त्रीलिङ्गमातृशब्दस्यै वग्रहणंनतु पुंलिङ्गमातृशब्दस्य * व्याख्यानात् । तेन संमिमीतेऽसौलमातातस्यापत्यंसामानः । इतिसिद्धति

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174