Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
२४२
जैनेन्द्रलघुवृत्ती
मित्यर्थे यथा विहितं त्यो या भवति कामोराऽस्वयंभुवः । ४।४।१२। कद्रशब्दस्य स्वयंभूशन्दर्जितस्यो वर्णान्तस्य च ओर्भवतिद्वति (परे । उपगोरपत्यमोपगमः । आश्वपतः । दैत्यः । औत्सः । स्वैगः । पौत्रादिवदम् । ३१ ३ । ७८ प्रथमस्य पौत्रादि यवपत्यं तद्वृद्ध संझ भवति । एका । ३।१।७२ । वृद्धेऽरत्ये बियक्षिते एक एव त्यो भवति! उपगोरपत्यमोपगवः। गर्गादेगा।३।। ९४ । मर्गा. दिभ्यो बृदेऽपत्ये यञ् भवति । गर्गस्थ वृद्धापत्यंगायः । योगोपचनादेः । १।४।१५८ । योऽअश्वगोत्रबहुषपू भवति गोपचनादिभ्योविहितविहाय । गर्गाः । जीवतितुयुवाऽस्त्री । ३ । ११ ८१ । घश्ये पित्रादौ जीपति पौत्रादि यदपत्यं चतुर्थादिकं युवसंझं भवति स्त्री यास्तुन युवसंज्ञा ! ततो यूनि । ३ । १ । ८७ } वृद्धयौयविौ तदन्तात् फण भवति । आयनयानीयियः फ. दखछयांत्यादीनाम् ।५।११२ । फादीनां निरचां गुनिमिसानामायनादयो भति।गर्गस्य युवापत्यं गाग्र्यायणः।दाक्षायणः। अहाहादरिन । ३।११८५ । अकारान्तान्मृदींचाङ्गादिभ्यश्चात्ये इश् भवत्यगोपरादः । आकम्पनिः । बाहविः । आकृतिगणोऽयम् । वि(२)दादिभ्योऽनृष्यानन्त |
(हतिकिम् । पदवी। १२. परस्त्रिया अपत्यमितिविग्रहेपारशव इतिस्यात् । कुतः । परस्त्रीशब्दस्यपरश्यादेशनिपातनात् ।
--

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174