Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 144
________________ १४० जैनेन्द्र लघुवृत्तौ १ । ३ । १०० । घवखदिरौ । मामरपितरौ वा । ४ । ३ । १४५ । मातरपितराविति वा निपात्यते । माता च पिता च पितरौमातापितरौ वा । प्राणिसूर्यसेनाङ्गानां ( १ ) इन्द्र एकवत् । १ । ४ । ७८ । एषां द्वन्द्र एकषत् । पाणिपादम् । मार्दङ्गिकवैणचिकम् । रथिकाश्वारोहम् । (२) द्वन्द्वादहषोरायें । ४ । २ । १०८ । चवर्गान्ताइषहान्ताश्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् थत्वक्च वाक् स्वचम् त्वक् स्रुजम् । वाग्गुषदम् । छत्रोपानहम् । वाग्वित्रम् | समाहारे किम् प्रावृत् शब्दौ । इति इन्द्रः । I अथ सन्तिप्रकरणम् । ऋक्पूरब्धूः पऽनक्ष । ४ । २।७० 1 ऋगान्तस्य सस्य असान्तो भवति, अझसम्बन्धी थोधूः तदन्तस्य न भवेत् । अर्धर्चम् । ललाटपुरम् । स्फटिकाएं सरः । राजधुरा । मोक्षपथः । अनक्षे किम् ? अक्षघूः दृढघूरक्षः । अजीवेऽक्षणेः । ४ । २ । ७२ । अजीवेऽर्थे योऽक्षशदस्तदन्तादः सान्तो भवति । गवामक्षीव गवाक्षः । गेरध्वनः । I (१) समाहारस्यैकत्वादेवैकत्वे सिद्धेप्राण्यङ्गानां समा हार एव इन्द्रः । दधिपय आदीनामितरेतरयोग एव । वृक्षमृगादीनामुभयथेति नियमार्थमिदं प्रकरणमिति घोडम् । ( २ ) इन्द्रात्किम् । पञ्चवाचः समाहृताः पञ्चषा | चुद हषोरिति किम् । वाक्समित् । 1

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174