Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
-
९..
इप्रकरणम् ।
१३९
मट गां चानय' इत्यन्यतरस्यानुषङ्गिकत्येनात्वयोऽन्वाचयः । परस्परसापेक्षाणामघयत्रभेदानुगतः सम्बन्ध इतरेतरयोगः । अनपेक्षितावयवभेदः संहतिप्रधानः समाहारः । ( १ ) अनयोर सामर्थ्यान सविधिः । (२ इतरेतरयोगे । लक्षत्यग्रोधी छायां कुरुतः। (३ समाहारे नय् । ग्लक्षन्य श्रोत्रम् | राजदन्ता दौ १ । ३ । ९६। एषु पूर्वप्रयोगार्हं परं प्रयोकव्यं । दन्तानां राजा (४) राजदन्तः (पचिद्यपत्ययोऽपि ) शब्दार्थो । अर्थशब्दौ । - सु । १ । ३ । ९८ । द्वे स्वन्तं पूर्व प्रयोक्तव्यं मुनिगुप्तश्चमुनिगुतौ । अजायत । १ । ३ । ९९ । अजाधदन्तं द्वन्द्वे पूर्व प्रयोक्तव्यम् । इन्द्रचन्द्रो । अल्पाघू तरम् ।
(१) समुचयान्वाचयोरेकत्रैक धर्मावच्छिन्नावच्छिनान्वरूपसहविवक्षा रूपसामर्थ्या भावात्सविधिर्नस्यादितिभावः । ( २ ) अन्योन्यापेक्षयैक क्रियासम्बन्ध इतरेतरयोगः | अत्रे तरेतरयोगे परस्परापेक्षयोद्भूतावयवभेदसमूहत्वेन यथा यथं द्विवचन बहुवचनेभषतः ।
(३) समूहः समाहारः । अत्र समाहारे परस्परापेक्षतिरोहिताचयवभेद समूहत्वेन समूहस्यैव प्रधानत्वेनैकवचनमेव भवति ।
( ४ ) राजदन्तास्तु चत्वारोशनानां पुरः स्थिताः । इति त्रिकाण्डशेषः । द्वैमेतुराजदन्तौ तु मध्यस्थावुपरिश्रेणिकी क्वचित् । इत्युपत्तभ्यते ।

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174