Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
पसप्रकरणम् ।
प्रमाणीशब्दान्ताच अस्त्यो भवति। ( कल्याणीदशमी यासा रात्रीणाम् ) ताः कल्याणीवशमाराश्रयः । स्त्री प्रमाणी येषां ते स्त्रीप्रमाणाः । (ोस्वाक्षाऽक्षिमश्नः।४।२।११३ । स्थायाचिनी यौ अक्षिसक्थिशब्दौ तदन्ताबाटो भवति। कल्याणे अक्षिणी यस्य सः कल्याणाक्षः। जलजाक्षी । स्वाङ्गात् किम् । दीर्घसकथि शकटम् । स्थूलाक्षा वेणुयष्टिः । द्वित्रिभ्यां मूनः । ४।२ । ११५ 1 द्वित्रिपूर्धपदान्तामूर्धान्ताबाटो भवति । द्विमूर्धः । त्रिमूर्ध। लोनोऽन्तः रिभ्याम् । २।११७ । आभ्यां परो यो लोमन्शन्दस्तदम्तावादस्त्यो भवति । अन्तलीमः । बहिर्लोमः । वं पादस्या इस्त्यादेः । ४ । २ । १३९ । हस्त्यादिवर्जितापमानात्प रस्य पादस्य सान्तं खं भवति यसे । सिंहस्येव पादावस्य सिंहपात् । अहस्त्यावस्तु हस्तिपादः। कुसूलपादः। ससख्यादेः।४।२।१४० । सुसंख्याः परस्य पादस्य वं भवति बसे । सुष्टुपादावस्य सुधात् । द्विपात् । (२)ब्युदः काकुत् । ४ । २ । १४८ । खं स्यात् । उत्काफुत् । विका. कुत्। (२)पूर्णादा । ४।२।१४९ । पूर्णकाकुन् । पूर्ण
(१) अक्षिसकन्धः किम् । दीर्धवानुः । स्वाङ्गारिकम् । दीर्घसकिय शकर। (२) काकुरतालु इत्यर्थः। (३) पूर्ण काकुम्भस्यतिषिप्रहः ।

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174