Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
भ्वादिप्रकरणम् ।
१७१
अब्राजीत् । अवजिष्यत् । कटे वर्षावरणयोः । ११ । करति । चकाट । चकटतुः। कदिता। करिष्यति । करतु । अकटत् । कटेत् । कट्यात् । ह(१)म्यक्षणश्वसजागाणि श्वेदि. ताम् ।५।१।८१ । हमयान्तस्य क्षणादेपर्यन्तस्यश्वयतेरेदिताम्वन् न स्यादिडादौ सौ। अकटीस् । अकटिप्यत् । गुपू रक्षणे । १२ । गुपूब्धिच्छपणि (२)पनेरायः २ । १। २६ । एभ्य आयस्त्यो भवति स्वार्थे । तदन्तर धषः ।२।१।४४। येऽनुक्रांताः सन्नादयस्तदंता शब्दा धु संशाभवन्ति । धुल्लाल्लडादयः । गोपायति बाडगे । २१॥ २७ अगे परत आयादयो चा भवन्ति । आमो मस्प नेत्वम् । उच्चारण सामर्थ्यात् ।कास्यानेकाच त्यालिट्याम् । २।१।३१ । कासेरनेकाजभ्यश्चाम् स्याल्लिटि। सूत्रे स्य ग्रहणे स्पधार्थम् । अतः खम् । ४ । ४ । ४९ । अकारान्तस्य खं भवत्यगे परतः । आमः।१।४। ४९ । आमः परस्य खं भवति । लिङ्गवत्क्रनि । २।१।२६ । कृत्रिति प्रत्याहारेण कम्वस्तीनां ग्रहणम् । लिड्दामन्तात् भ्वस्तयोऽ नुप्रयुज्यन्ते । उरः।५।२।१६ । १६५। चस्यवर्णस्य अका
(१) अग्रहीत् । अधमीत् । अयीत् । अक्षणीत् । अश्वसीत् । अजागरीन् । औनयीत् । अश्वयीत् । अकटीत् इति सूत्रो. दाहरणानियानि ।
(२) गोपायति । धूपायति । विच्छायति । पकायति । पनायति । पणेस्तुतायेव आयस्त्यः । व्यवहारेतुन ।

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174