Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 136
________________ १३२ जैनेन्द्रलघुवृत्ती गडादिभिः सह पसो भवति । अक्षेषु शौण्डोऽक्षशौण्डः । दिक्संख्यं खौ।१।३।४५ | खुविषये पत्र नियमाथ सूर्य । दक्षिणपश्चालाः । सप्तर्षयः खाविति किम्-दक्षिणा ग्रामाः पञ्चप्रामाः। हृदय ममाहारे। १.३०४६ । सुदर्थविषये द्यौ परतःसमाहारेवाभिधेयेदिषसंख्ययोः प्रारवत् । पूर्वस्यांशालायाम्भवः इति से जाते (सर्वनाम्नो वृत्तिमात्रे पुवभा. वः)। दिगादेर खौ। ३।२ । ८५ । अखौवर्तमा. नानु दिगादेगरें भवति । हत्य थामादेः १५ । २८५ । मिति णिति च हृति अचामा रेपस्यात् । परित्यखम् । पौर्वशालः । गारह(दपि । ४ । २।५४ । गो शब्दा हो भवति षसे नतु दुपि । पञ्चगावोधनंयस्येतिधिग्रहेपञ्च गवधनः । संख्यादारश्च । १। ३। ४७।। हृदयंत्यत्रोक्तः संख्यादिर्यः स रसशो भवति चात्यसंशश्च । (समाहारस्यैकत्वं नए संज्ञान )। पञ्चाना वर्गा समाहारः पञ्चगवम् । नाबो रात् । ४।२। १०२। नौ शब्दान्तादादो भवति । पञ्चनाव प्रियः । इयो चोः स माहारी शिनावम् । विशेषणं विशेष्येणेति । १।३। ५५ । ब्यावर्तकस्य व्यावृत्येन सहषसो भवत्येकाश्रये । नीलं च तत्वलं च नीलोत्पलं। इति शब्दः किम्-नेत् रामो जामदग्न्यः । संशात्यादि नित्यः सः । कृष्ण सर्पः । (१) अदुपिकिमाञ्चमि गोमिः फ्रीतः पश्चगुः ।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174