Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 138
________________ १४ जैनेन्द्रलघुवृत्ती (ग) प्रगतः आचार्यः। प्राचार्यः । स्त्री गोर्नीच। १।१।८। (१ न्याभूतोयोगोशब्दः स्त्रीत्यं च तदन्स्य । मृदः प्रोभवति । अत्यादः क्रान्ताद्यर्थे पा] अतिमाल | अवाक्ष्यः कृष्टाद्यर्थे भया । अवकष्टः फोकिलया अवकोकिलः । पर्याद योग्लानाधर्थेऽपा । परिग्लानोऽध्ययनायपर्यध्ययनः निरादयः कान्ताधर्थे कया ( गः ) निष्क्रान्तः कौशा च्या निष्कौशाम्बः । ईपाऽत्रवाक्। २।१। ७९ । अत्र घोराधिकारे कर्मण्यणित्यादि ईपा निर्दिष्टं वाक् संर्श भवति ! बागमि।।३।८२। घायसंशस्य समर्थन नित्यं षसो भयत्ति अमिङ(२)इन्तेनार्य सः! कुम्भं करोतीति कुम्मकारः । अमिङ् किन् । मामवान् भूत् । तिवाक् कारकाणां प्राक सुवुत्पत्तेः रुद्भिः सह सविधिः । व्यानी! . अश्वक्रीति । कच्छपीत्यादि। घऽगुलेझि संख्यादेः ।। ४।२।८८ । झि संख्यादेरगुल शब्दादः सान्तो भवति थे। द्वै अड्ली प्रमाणमस्य-व्यङ्गलम्। निर्गतमंगुलिभ्यो निरंगुलम् । अ(३)हः सर्वेकदेश संख्यात पुण्याच्च रात्रेः । ४ । २१८१ । पथ्यो राप्रेरस्त्यो भवति झि संख्यादेश्व । (१) न्यग्भूतत्त्वं च पदान्तरनिण्ठ विशेष्यतानिरुपित प्रकारता श्रयत्वम् । . (२) अमिङन्तेन, किम् । पधानाहारको जति । (३) अहम्रदर्ण हवार्थ । षसोसम्भवात् ।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174