Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 137
________________ षप्रकरणम् । aurahamanannrnruinnnnnnnnnnnnnnnnnnnnnrumaannnnnnnnnnvimanamnind सामन्यनापमानम् ।।३।५० । (१)उपमानवाचिनः साधारण धर्मग सह षसो भवति । घन इवश्यामो नघश्यामः। मयूरगसकादयश्च ।। ३।१६। यते निपास्यते । पयोव्यंसकः । मयूरय॑सकः । । ततोऽविहित लक्षण:सविधिरिह इष्टम्यः)। शाक प्रियः पार्थिवः शाकपार्थिवः । बह मध्यम पदस्य खं ! पर्व देव पूजको ब्राह्मणो देवब्राह्मणः । यकारान्नेह वृत्त्यन्तरम् | नत्र ।। ३ । ६८ । नभ् सुपा सह समस्यते । ननोऽन् । ४।३।१८। ममा अनि त्यमाशो भवति द्यौ । स्थानिवद्भावेन पदत्वानखम् । न हिंसा अहिंसा अधि। ४ । ३ । १.८२ । अजादौ च धौ नमोऽन मवति । पूनर्चचर्म न खनिवृत्त्यर्थ । न आदिःअनादिः । निकुमा(२)दयः ।।३।८१ । पते समर्थन सह नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः। विद्वाजर्यादिः । १।२। १३१ । च्व्यन्ता साजन्ता ऊरी प्रभृतयश्च कियायोगे तिसंज्ञा भवन्ति । ऊरीकृत्य । शुङ्गीकस्य । पट-एटाकृत्यः । एकविभक्ति।।३९४ । से थभियतविभकिक तन्यगसंशं भवति । परम् । १।३।१५। "एक विभक्ति" इत्यनेन विहितन्यक्संझ परं प्रयोसम्यं । प्रादयो गताद्यर्थेवया (१) उपमान किम् । देवदत्ता श्यामा । सामान्येनेति 1 किम् । गिरिरिव मेघः । (२) प्रादिग्रहणमगिस्यर्थ । कुः पापर्थे वर्तते । कुत्सितः पुरुषः। फुपुरुषः । ति । अरी कृत्य ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174