Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 129
________________ कारकप्रकरणम् । १२५ जिनदचेन स्तुतम् । वाण लुनाति । इति भा। (१)सम्प्रदानेऽए | । ४ । २३ । उपाध्यायाय गां ददाति। नमः स्वस्तिस्वाहास्वधालंषषड़ेगोगे । १।४ । २६ । एमिर्योगेऽप् भवति । नमोऽहते। स्वस्ति प्रजाभ्यः। स्वाहा इन्द्राय | स्वधा पितृभ्यः अलमिति पर्याप्त्यर्थग्रहणम् । मल्ल मल्लायालं प्रभुः समर्थोवा । इति अप् । ध्यपायेनवमपा. (२)दानम् । १ ।२।१०९ । बुद्धया गतः प्राप्तिपूर्वको विश्लेषणे ध्यपायस्तत्र साध्ये यद् ध्रुवं कारक तदपादानसंज्ञ भवति। काऽपादाने । १। ४ । ३७ । ग्रामात् आग - --- --- (१) स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्योप्तादनं सम्प्रदान । (२) आपादानत्वञ्च विश्लेषस्य साधनीभूतोपकारकत्वं । आपादानं द्विविध, बलाचलभेदात् । यथा धावतोऽश्वात्रतितः ग्रामादागच्छतिचैत्र: ननुधावतोऽश्वात्पतित इति अघोदेशसंयोगानुकूलव्यापारस्य कारणीभूतोपकारक अश्व पवेति कृत्वा तस्यापादानत्वं सिद्धं ननु ग्रामादागच्छतीत्यादी अपादानल्वं यथा सिध्यत्ति तथा धापतोऽश्वात्यतित इत्यादौ स ध्रुवस्वाभावादपादानत्वं कथमिति चेन्न-ध्रुवत्वञ्च प्रतधूपातव्यापारानानयत्वे सति तज्जन्य विभागाश्रयत्वरुपधुबत्वस्वीकारात्। अत एव धावतोऽश्वात्पतित इत्यादावयादानयंसिद्धम् ।

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174