Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
१५२
जैनेन्द्रलधुवृत्ती
बादीनाममादय आदेशा भवन्ति । भवताम् । भवन्तु । सद्यपि च । २।५। ७४ । लोटः सेहि सोऽपिश्च । अतो है। ४।४।१०३ 1 अतः परस्य हेरुव । भव, भवतात् । मधतम्। भवत । मेनिः। २।४ । ७७ । लोटो मेनिः स्यात् । पिचाऽस्मदः । २।४। ७८ । लोटोऽस्मद आडागमो भवति मिश्च । प्रारधी स्ते। १।२। १४० । ते गिति संशकाः थोः प्रागेव प्रवक्तव्याः । आनि । ५ । ४ । १०३ । प्रादिभ्यः परस्यानीत्त्यस्यनस्य णो भवति। प्रभवाणि । (दुरषत्त्वणत्त्वयो गित्वप्रतिषेधो वक्तव्यः । दुः स्थिति । दुर्भवानि | छिता सर्ख । २।४।८। अस्मद् संशकस्य डिन्तः सकारस्य खं भवति । अन्तेल इति सकारस्य खं । भवाय मवाम ! अनद्यतने लछ् । २।२।१०९ । अनद्यतने भूते धो लङ् भवति । लुङ्ल ङ् लजयऽट् । ४।४।। ६९१ धोरडागमो भवति लुङादिषु परतः । एम्म । २। ४। ८१।डितो लस्येक्रारस्य खं भवति म विषये । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अमघम् । अमचाव । अभवाम । विधिनिमन्त्रणा मन्त्रणाधीष्ट सम्प्रश्नप्रार्थने लिङ्२ । ३ । १३७ । एप्वर्थेषु धोलिंङ् स्यात् । या मुण्मो डित् । ३।४। ८४ । लिङो म विविषयस्य या सुडागमो भवति ङिच्च । लिङोऽनन्त्य सखं ।५।१।१५३ । लिडोऽनन्त्यस्य सकारस्य खं स्यादु गे। " इति प्राप्ते । अतो येयः। ५।। १३९ । गोरतः परस्य

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174