Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
रामायणम। तच्छत्वा स्यन्दनात्मीता भर्छिता न्यपतदमुवि । मतेति बया सेनानी पापंमन्यो रुरोद सः ॥१६ सीतापि वनवातेन कथञ्चित्याप चेतनाम् । भूयो भूयोऽयमूर्छच्च चेतनामा ससाद च ॥१७॥ महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा। इतोऽयोध्या कियहरे रामस्तिष्ठति कुव वा ॥१८॥ सेनानीरभ्यधाददूरेऽयोध्या किं टच्छयानया । उग्राजस्य च रामस्य पर्याप्तं देवि वार्तया ॥१६॥ इति श्रुत्वापि सा रामभक्ता मयोप्यभाषत + भद्र महाचिकमिदं शंसे रामस्य सर्वथा ॥२०॥ यदि निर्वादभीतस्त्वं परीक्षां नाऽवधाः कथम् । शङ्कास्थाने हि सर्वामि दिव्यादि लमते जनः ॥२१॥ अनुमोक्ष्ये खकर्माणि मन्दभाग्या वनेप्यहम् । नानुरूपं त्वकार्षीस्वविवेकस्य कुलस्य च ॥२॥ यथा खलगिराऽत्याक्षीः स्वामिन्नेकपदीपि माम् । तथा मिथ्यादृशां वाचामधर्म जिनमाषितम् ॥२३॥ इत्युक्त्वा मच्छिताममौ पतितोत्याय चाभ्यधात । मया विना कथं रामो जीविष्यति हतास्मि हा ॥२४॥ रामाय स्वस्ताथाशंसे राशिषं लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स गच्छोपराववम् ॥२५॥

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388