Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
যায়। ২৩২ ततो जटायुरमरो बोधार्थ राघवस्य सः।.. पुरस्थाय तर शुष्क सिषेच मुहुरम्भसा ॥६॥ ... क्षिपत्वा करीषं दृषदि रोपयामास पद्मिनीम् । बीजाम्बुवापाकालेऽपि मृतोक्षणा लाङ्गले नच ॥१२॥ यन्ले च वालुकन क्षिप्त्वा तैलार्थ पर्यापीलयन् । इत्याद्यसाधकं रामस्थान्यदय दभावयत् ॥३३॥ रामस्तमचे किं शुष्क तर सिञ्चसि भो मुधा । फलं दूरे स्ति किं नाम मुसलं कापि पुष्पति ॥६४॥ शिलायां पद्मिनीषण्डमारोपयसि सुग्ध किम् । किम्वापयसि वीजानि निजलेपि मतै ईषैः ॥६५॥ न वालुकाम्यस्तैलं स्यात किं पीलयसि मख भो। अनुपायविदस्त ऽसौ प्रयासः सबथा था॥६६ स्मृत्वा जटायुरप्य चे यदीयदपि वेत्सि भोः। अज्ञानचिह्न हतकं खन्धे वहसि तर्हि किम ॥६॥ सौमित्रिवपुरालिङ्गा राम स्तं प्रत्यभाषत । अमङ्गलं भाषसे किं त्यज दृष्टिपथं मम ॥६॥ एवं जटायुषं रामे भाषमाणेऽवधेर्विदन् । कृतान्तवदनो देव स्तबोधार्थ समाययौ ॥६॥ स्कन्धे स्त्रीम्मतकं न्यस्योपरामं विचचार सः । रामोप्य चे किमुमतोयेवं स्त्रीस्तकं वहन ॥७॥

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388