Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 379
________________ ३७५ रामायणम् । सप्तत्रि ंशत्सहस्राणि प्राब्रजन् वरयोषितः । श्रीमत्याः श्रमणायाश्च ता बभूवुः परिच्छदे ॥८१॥ षष्ठाब्दीं गुरुपादान्ते विविधाभिग्रहोद्यतः । तेपे तपांसि रामर्षिः पूर्वाङ्गश्रुतिभावितः ॥८२॥ अथ रामः प्रपन्नैकविहारो गुर्व्वनुज्ञया । एकाकी प्रययौ निर्भीरटव्यां गिरिकन्दरे ॥ ८३ ॥ तस्या मेव विभावर्य्यीं तत्र ध्यानजुषः स्वतः । उदभूदवधिज्ञानं रामभद्रमहामुनेः ॥८४॥ पश्यंश्चतुर्दश रज्जु प्रमं विश्व करस्थवत् । देवाभ्यां इतमज्ञासीकृतञ्च नरकेऽनुजम् ॥८५॥ इदञ्च चिन्तयामास रामभट्टारकस्तदा । धनदत्ताभिधोऽभूवमहं पूर्वत्र जन्मनि ॥ ८६ ॥ 'वमुदत्तोऽभिधानेन लक्ष्मणोऽभून्ममानुजः । तत्राप्यकृतकृत्योऽसावेवमेव विपद्यत ॥८७॥ भवेस्मिन्मे वसुदत्तजीवोऽभूलक्ष्मणोऽनुजः । - तत्रापप्रमुष्य कौमारे मुधागांच्छरदां गतम् ॥ ८८ ॥ शतत्रयं मण्डलित्वे चत्वारिंशच्च दिग्जये । वर्षेकादशसहस्राः सार्द्ध राजेाऽब्द षष्ठि च ॥७६॥ द्वादशाब्दसहस्राणि सर्वमायुरिति क्रमात् । यथावविरतस्यैव केवलं नरकावहम् ॥६०॥ ॥८८॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388