Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
रामायणम् । अधुना नरके तु> सशम्बको दशाननः । लक्ष्मणश्चास्ति गतयः कर्माधीनाहि देहिनाम॥३॥ नरकायुश्चानुमय तौ दशानन लक्ष्मणौ । नगऱ्या विजयावत्यां प्राग्विदेहे विभषणे ॥३२॥ सुनन्दरोहिणीपुत्रौ जिनदास मुदर्शनौ। भविष्यतोऽह वर्मञ्च सततं पालयिष्यत: ॥३३॥ ततो विपद्य सौधर्मे विदशी तो भविष्यतः । च्यत्वा च विजयापुर्या श्रावको भाविनौ पुनः ॥३४॥ ततोऽपि मत्वा पुरुषौ हरिवर्षे भविष्यतः । तौ चावसानमासाद्य देवलोकं गमिष्यतः ॥३५॥ च्यत्वा च विजयापुर्या जयकान्त जयप्रमौ। कुमारवार्तराट् लक्ष्मयो स्तौ कुमारौ भविष्यतः ॥३६॥ जिनोक्तं संयम तत्र पालयित्वा विपद्य च । गीर्वाणौ लान्त के कल्ये भविष्येत उमावपि ॥३७॥ तदा त्वमच्युता च्युत्वा चेत्ने चाव भारते। सर्वरत्नमति म चक्रवर्ती भविष्यसि ॥३८॥ च्य त्वा तौ माविनाविन्द्रायुधमेघरथाभिधौ। सुतो ते त्वं परिवजा वैजयन्ते ब्रजिष्यसि ॥३६॥ इन्द्रायुधः स तु जीवो रावणस्य भव भयम् । शुभं भांत्वा तीर्थकरगोत्रकर्मा जयिष्यति ॥४०॥

Page Navigation
1 ... 382 383 384 385 386 387 388