Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 387
________________ रामायणम् । गच्छन्नथेो देव कुरु प्रदेशे निरीच्य भामण्डलराज जीवम् । प्राक्स्नेहयोगात्प्रतिबोध्य सम्यग् निजं स सीतेन्द्र दूयाय कल्पम् ॥ ६॥ उत्पन्ने सति केवले स शरदां पञ्चाधिकविशति मेदिन्यां भविकान् प्रबोध्य भगवान् श्रीरामभट्टारकः आयुश्च व्यतिलंघ्य पञ्चदश चास्थानां सहस्रान् कृती शैलेशीं प्रतिपद्य शाश्वतमुखानन्दं प्रपेदे पदम् ॥२२॥ इत्याचार्य श्री हेमचन्द्र विरचिते विषष्टिशलाका पुरुषचरिते महाकाव्ये सप्तमे पर्वणि रामनिर्वाणगमनो नाम दशमः सर्गः ॥१०॥ समाप्तश्चायं ग्रन्थः ।

Loading...

Page Navigation
1 ... 385 386 387 388