Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
५८२
रामायणम् । अपयाता सुरा दूरं मुम्बाते ताम्महात्मनः । निषिध्येत्यसुरानचे सोऽथ शम्ब करावणौ ॥५१॥ युवास्यां तत्कृतं पञ् येनेमं नरकं गतौ। पर्ववैरं किमद्यापि दृष्ट्वे दृशं न मुञ्चतम् ॥५२॥ तावप्येवं निषिध्येन्द्रः सौमित्र रावणस्य च । रामकेवलिनाख्यातमाचख्यो वोधहेतवे ॥५३॥ तावष्यथ बभाषाते वाध्वकार्षीः कृपानिधेः । भवच्छभोपदेशेन जाता नो दुःखविस्मतिः ॥५४॥ . प्रागजन्मोपार्जित स्तै स्तैः क रैः कर्मभिरर्पितः। दोघी नौ नरकावास स्तदुःखं काऽपनेष्यति ॥५५॥ इत्युक्त्या करुणापर्ण: सीतेन्द्रः प्रत्यवोचत् । नेष्यामि सुरलोकेवीनपि वो नरकादितः ॥५६॥ इत्युक्ता पाणिनो दधे सीता सीनपि ते पुनः । विशीर्य कणशः पेतुः पाणेः पारदवरक्षणात् ॥५॥ भूयोपि मिलितां यां स्तानुदद स यथा यथा । पुनरेव पतन्तिस्म पूर्ववत्ते तथा तथा ॥५८॥ ततः सीतेन्द्रमच स्ते भवत्यधिक मेव नः । दुःखं विलीयमानानां तन्मुश्चास्मान्दिवं व्रज ॥५६॥ तान्म वायात स सीतेन्द्रो राम नत्वा ततोऽगमत् । शाश्वताह तीर्थयात्राकते नन्दीश्वरादिषु ॥६॥

Page Navigation
1 ... 384 385 386 387 388