Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 383
________________ रामायणम। ३७६ रक्तं त्य त्वा तदानीं त्वामहं पण्डितमानिनी। प्रावन नाथ पश्चाच्च पश्चात्तापो ममात्यभूत् ॥२१॥ विद्याधरकुमारी भिराभिरद्याहमर्थिता। प्रसीद नाथ खनाथं रामनाथी कुरुष्व नः ॥२२॥ त्वच मुम्न परिव्रजयां रामस्य महिषी भव । त्वदादेशात्तस्य पत्न्यो भविष्यामोऽधना वयम् ॥२३॥ अम विद्याधरवधू स्तदुद्दह रघूहह । प्राग्वत्मह त्वया रंस्ये तां सहखावमाननाम् ॥२४॥ इति ब्रुवाणे सीतेन्द्र वैक्रिय्यः खेचरस्त्रियः । सङ्गीतं विविधं चक्र : स्मरोज्जीवन मेषजम् ॥२५॥ सीतेन्द्रवचनै स्तैश्च तेन सङ्गीतकेन च । बसन्ते न च नक्षुभ्यद्राममद्रमहामुनिः ॥२६॥ माघस्य शुक्लहादश्यां तदा यामेऽन्ति मे निशि। उदपद्यत रामर्षेः केवल ज्ञानमुज्वलम् ॥२७॥ रामस्य केवलज्ञानमहिमानं सभक्तिकः । सीतेन्द्रो नाकिनाऽन्य च विदधर्विधिपूर्वकम् ॥२८॥ दिव्य वर्णाम्बु जासीनो दिव्यचामरराजितः । दिव्यात्पुत्रवान् रामो विदधे धर्म देशनाम् ॥२६॥ देशनान्ते क्षमयित्वा सीतेन्द्रेण प्रणम्य च । सौमिविरावणगतिं दृष्ट्रो रामर्षिरभ्यधात् ॥३०॥

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388