Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 382
________________ रामायणम्। पर्यङ्गस्थः कदाप्यस्था मलम्बितभुजोऽन्यदा । कदाप्यत्कटिकासीन ऊर्चबाङ्गः कदाचन ॥११॥ अङ्गाष्ठस्थोन्यदा तस्थौ पाणि स्थश्च कदापि हि । इति नानासनो ध्यानी स तेपे दुस्तपं तपः ॥१२॥ तदा चावधिना ज्ञात्वा सीतेन्द्रः पयं चिन्तयत् । अयं भवी भवति चेद्रामो युज्य ऽमुना पुनः ॥१३॥ विहरन्नन्यदा रामो ययौ कोटिशिलां शिलाम् । विद्याधरसमक्षं या लक्ष्मणेन पुरोद्दधे ॥१४॥ तामध्यासीत् शिलां रामः क्षपकः श्रेणिमाथितः । शुक्लध्यानान्तरं भेजें निशायां प्रतिमाधरः ॥१५॥ अनुकूलैरुपसर्गेश्च क्षपकणि वर्तिनः । उपद्रवं करोग्यस्य यथा स्यान्मत्सुहृत्सुरः॥१६॥ इति सञ्चिन्ता सीतेन्द्र उपरामं समाययौ। विचक्रे च महोद्यानं वसन्तत्तुविभूषितम् ॥१७॥ चुकज कोकिल कुलं ववौच मलयानिलः । रणन्तो भमरा भेमुः कुसुमामोदमोदिनः ॥१८॥ चतचम्पककील्लिपाटला वकुलादयः । दधुः सद्योपि पुष्पाणि नव्यास्त्राणि मनोभुवः ॥१६॥ सीतारूपञ्च सीतेन्द्रो विकृत्य स्त्रीजना अपि । जचे प्रिय प्रिया तेस्मि सीतेह समुपस्थिता ॥२०॥

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388