Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
३७४
रामायणम् ।
प्रत्युवाच कृतान्तोपि भाषसे किममङ्गलम् । ममैषा प्रेयसी त्वं तु किं शिवं बहसि खयम् ॥ ७१ ॥ स्मृतां जानासि मे भार्य्यमुद्यमानां मया यदि । निजस्कन्धस्थितं किं न म्टतकं वेत्सि बुद्धिमान ॥७२॥ तेनैवं दर्शितैस्तस्त है तुभि जतिचेतनः । रामो दध्यौ किन्नु सत्यं न जीवति ममानुजः ॥७३॥ तत स्तौ लब्धबोधाय रामाय स्वमशंसताम् । देव जटायुः कृतान्तौ निजस्थानञ्च जग्मतुः ॥७४॥ मृतकाय्यं ततो राम चकार खानुजन्मनः । दीक्षां प्रपित्सुः शत्रुन राजप्रादानाय चादिशत् ॥७५॥ श्रहमप्यनुयास्यामि भवत्पादानिति ब्रुवन् । प्रत्यादिदेश शत्रुघ्नो राजा भरपराङ्मुखः ॥ ७६ ॥ राजंत्र ततो लवणपुत्रायानङ्गदेवाय राघवः । ददौ राजा स्वयं तुर्य्य पुरुषार्थाय सत्वरः ॥७७॥ मुनिसुव्रतवंशस्य सुव्रतस्य महामुनेः । अर्हद्दास थावकेणोपदिष्टस्यान्तिकं ययौ ॥७८॥ तत्र शत्रुघ्न सुग्रीव विभोषण विराधितैः । अन्यैश्च राजभिः सार्द्धं रामो व्रतमुपाददे ॥७६॥ रामभद्रेतु निःक्रान्ते निःक्रन्तान्यथ षोडश । महीभुजां सहस्राणि भववैराग्ययोगतः ॥८०॥

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388