Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 376
________________ ३७२ रामायणम् । कदाप्यारोपय दङ्क निजे चुम्ब न् शिरो मुजः। कदाप्यखापयत्तल्पे वाससा च्छादिते स्वयम् ॥५१॥ कदापि खयमामाष्य खयंम्म प्रतिभाषते। खयं सम्बाहकी भूय ममर्दच कदाचन ॥५२॥ इत्यादि चेष्टा विकलाः स्नेहान्मत्तस्य कुर्वतः । ययौ रामस्य षण्मासी विस्मृताशेषकर्मणः ॥५३॥ श्रुत्वा च तं तथोन्मत्तमिन्द्रजित् सन्दसूनवः । खेचरा विद्विषोन्येपि रामस्येयुजिघांसवः ॥५४॥ अयोध्यां रुरुधुः सैन्यैरुन्मत्तरघुपुङ्गवाम् । सुप्तसिंहां गिरिगुहामिव व्याधाग्छ लौजसः ॥५५॥ रामोपि लक्ष्मणं खाङ्क निधायास्फालयहनुः । वनावरी मकालेऽपि सम्बर्तस्य प्रवर्तकम् ॥५॥ तदा चासनकम्मेन माहेन्द्रान्नाकिभिः समम । जटायराययौ रामं दृढ़ात्मागजन्मसौहृदात् ॥५७॥ अद्यापि नाकिनो राम गृह्या इति विभीषणः । इन्द्रजित्पुनमुख्यास्ते दुद्रुवुः खेचरा द्रुतम् ॥५८॥ अत्र देवसखा रामो हन्ता नोऽग्रे विभीषणः । पुरस्था लज्जिताश्चिने सम्बेगं परमन्दधः ॥५६॥ ते मुनेरतिवेगख पार्श्वे सम्बे गधारिणः । उपत्य दीक्षां जगृजः गृहवसपराङ्मखाः॥६०॥

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388