Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
रामायणम । वैफल्ये मन्त्र तन्त्राणां मच्छी प्राप रघूहहः । कथञ्चिलब्धसंज्ञः सन् विललापौच्चकैःवरम् ॥३१॥ ते विभीषणसुग्रीवशत्रुघ्नाद्या उदश्रवम्। विमुक्त कण्ठं रुरु दुहतास्म इति भाषिणः ॥३२॥ कौशल्याद्या मातरश्च स्नषाभिः सह साथवः । भयो भूयोपि मूकन्तश्चक्रन्दुः करुणखरम् ॥३३॥ प्रतिमार्ग प्रतिगृहं प्रत्यऽक्रन्दनात्तदा । शोकाईतममूत्सर्व रसान्तरमलिम्लचम् ॥३४॥ नत्वाथ राममचाते कुमारौ लवणांकुशौ । भवादद्यापि मोती खः कनीयस्तातम्रत्युना ॥३५॥ अकस्मादापतत्येष मृत्युः सर्वस्य तन्नरैः । तत्परैः परलोकाय स्थातव्यं मूलतोपि हि ॥३६॥ अनुमन्यख दोक्षायै न नो युक्तमतः परम् । कनीयस्तातमुक्तानां गृहे स्थातुं मनागपि ॥३०॥ इत्युक्त्वा राममानम्याऽसतघोषमुनेः पुरः । उभौ जगृहतुदीक्षां क्रमाच्च शिवमीयतुः ॥३८॥ रामो बाटविपत्तत्रा च वियोगेन च पुत्त्रयोः । मुमछु भयो भ योपि मोहादेवं जगाद च ॥३८॥ मयापमानना काचित् काचिच्चक्रेद्य वान्धव । कस्माद करसादालम्बि भवता मौनमीदृशम् ॥४०॥

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388