Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
ततः
।
रामाय राम्। एवं विचिन्ता स्वपुरे गत्वा राज्य सुते न्यधात । धर्मरत्नाचार्या पार्श्व प्रब ज्यामाददे स्वयम् ॥११॥ तमनुप्राव्रजन राजयोसाई सप्तशतानि च । आर्य लक्ष्मीवतीपार्वेस्थु स्तत्पत्न्यश्च दीक्षिताः ॥१२॥ ध्यानानलेन निर्दह्य क्रमात्कर्माणि मलतः । श्रीशैलः प्राप्य शैलेशी जगाम पदमव्ययम् ॥१३॥ हनमन्त प्रबजितं ज्ञात्वा ध्यौ रघदहः । हित्वा भोगसुखं कष्टां दीक्षां किमयमाददे ॥१४॥ तां रामचिन्तामबधे त्विा सौ धर्मवासवः । जचे मध्ये नभमहाकर्मणां विषमा गतिः ॥१५॥ रामश्चरमदेहेोपि यद्धम्म हसति स्वयम् । सौख्यं विषयस भूतं प्रत्यु तैवं प्रशंसति ॥१६॥ अथवा जातमनयो रामलक्ष्मण योमिथः । स्नेहो गाढतरः कोपि भवानिर्वेदकारणम ॥१७॥ हौ देवौ कौतुका त्तत्र तयोः स्नेहं परीक्षितुम् । उपयतु रयोध्यायां लक्ष्मणस्य निकेतने ॥१८॥ दर्शयामासतुः सद्यो मायया लक्ष्मणस्य तौ। सर्वमन्तःपुरस्त्रैण माक्रन्दन करुणवरम् ॥१८॥ हा पम पमनयन बन्धु पद्मदिवाकर। अकाण्डमत्यु: कोयं ते विश्वस्यापि भयङ्करः ॥२०॥

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388