Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
३६६
रामायणम् ।
।
इमं संयमभारञ्च सर्वभारातिसायिनम् । उवच्यति कथं नाम हृदयेनापि दुर्बहम् ॥ ६१ ॥ यद्वा सती व्रतं यस्या न भंक्तुं रावणोष्यलम् । सा निव्यूढ़ प्रतिज्ञेवं भाविनी संयमेपि हि ॥ ८२ ॥ एवं विम्टश्य वैदेहीं ववन्दे लक्ष्मणाग्रजः । लक्ष्मणोऽन्येच राजानः श्रद्धानिद्वैतिचेतसः ॥ ६३ ॥ इतश्च सपरीवारो रामोऽयोध्यां ययौ पुनः । सीता कृतान्तवदनौ तेंपाते च परन्तपः ॥६४॥ तपस्तप्ता ब्रह्मलेोके कृतान्तवदनो ययौ । सीतापि टिणि विदधे विविधन्तपः ॥ ६५ ॥ त्रयस्त्रिंशदहारावीं कृत्वान्तेऽनशनं स्मृता । द्वाविंशत्पर्णवायुः सा च्युतेन्द्रः समजायत ॥६६॥ इतश्च शैले वैता भत्काञ्चनपुरे पुरे । नामतः कनकरथो विद्याधरपति स्तदा ॥६७॥ मन्दाकिनी चन्द्रमुख्योः कन्ययोः स खयम्बरे । स पुत्रान् भ ूपतीन् रामलक्ष्मणादीनथाह्वयत् ॥६८॥ तत्रासीनेषु भूपेषु मन्दाकिन्या निजेच्छया । अनङ्गलवणो वत्रे चन्द्रमुख्यां कुशः पुनः ॥६६॥ लक्ष्मणस्य सुता स्तव क्रोधादुत्तस्थिरे युधि । सामते द्वे अपि ते युगपच्छ्रीधरा इव ॥ १०० ॥

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388