Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 369
________________ रामायणम् । 'श्रावकत्वं पालयित्वा चिराय च विपद्य सः । सीता मोदर एषो भूङ्गामण्डल नरेश्वरः ॥ ८॥ इतोऽभूताञ्च काकंद्यां वामदेव द्विजन्मनः । श्यामलाकुचौ पुत्त्रौ वसुनन्द सुनन्दनौ ॥८२॥ एकदा च तयोर्गेहे तिष्ठतोरा ययौ मुनिः । मासेापवासी ताभ्याञ्च भक्तितः प्रतिलम्भितः ॥८३॥ सृत्वा तद्दानधर्मेणोत्तरेषु तु कुरुष्वथ । अभूतां युग्मिनौ कृत्वा सोध तौ सुरौ ततः ॥ ८४॥ च्युत्वा मूताञ्च काकंद्यां रतिवर्द्धनभ पतेः । सुदर्शन पुत्र प्रियङ्करशुभङ्करौ ॥८५॥ राज्यं चिरं पालयित्वा प्रव्रज्य च विपद्य च । सुरो ग्रैवेयके तां च्यत्वा च लवणांकुशौ ॥ ८६ ॥ सुदर्शना तयोः पूर्वभवमाता भवं चिरम् । । भवांत्वा भदेष सिद्धार्थाध्यापको रामपुवयोः ॥८७॥ एवं मुनि वचः श्रुत्वा सम्बेगं बहबो ययुः । तदैव रामसेनानी कृतान्तः प्राब्रजत्पुनः ॥८८॥ अथोत्याय नमञ्चक्रे काकुस्यो जयभ षणम् । उपसीतच गत्वैवं चिन्तयामास चेतसि ॥८६॥ ३६५ ܘ सौतिषमृदङ्गी राजपुत्री मम प्रिया । सीता सीताsतपः क्लेशं कथं नाम सहिष्यते ॥१०॥

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388