Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 367
________________ रामायणम् । निर्दोषः सर्वथाऽसित्वं दोषोऽलीकोयमेव ते। मयैवारोपितः स्वामि स्तितिक्षख क्षमानिधे ॥६॥ श्रुत्वेति तहचो लोकेा मयोप्यानर्च तं मुनिम्। उल्लप्याऽभूद्वेगवती तदादि थाविकाच सा ॥१२॥ ताञ्च रूपवतीं दृष्ट्वा ययाचे शंभुभूपतिः । दास्ये मिथ्यादृशे नेति श्रीमतिः प्रत्युवाच तम् ॥६॥ शम्भुनिहत्य श्रीभूतिं बुमुजे तां वलादपि । भवान्तरे ते वधाय भूयासमिति साशपत् ॥६॥ शम्भुनापि विमुक्ता सा हरिकान्तार्यिकान्तिके । प्रववानाथ पूर्णायुः ब्रह्मलोकमुपाययौ ॥६५॥ ततश्चप्रत्वा शम्भजीव रक्षो नाथस्य सत्यवे । निदानवशतो जन्जे सीतेयं जनकात्मजा ॥६६॥ सुदर्शनमुने स्तस्याऽलोकदोषाधिरोपणात् । अस्याः कलङ्कोऽलीकोयं लोकेनेहाधिरोपितः ॥६॥ भवं भांत्वा शंभुजीवोप्युदपादि हिजम्मनः। . कुशध्वजय सावित्र्यां प्रभासो नाम नन्दनः ॥८॥ स प्रवद्राज विजयमेनर्षरन्तिकेऽन्यदा । परमञ्च तपस्तेपे सहमानः परीष हान् ॥६६॥ संमेतयात्राचलितं विद्याधरनरेश्वरम् । कनकप्रभमद्राचीदिन्द्रवत्परमर्बिकम् ॥७॥

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388