Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 365
________________ ‘गमायणम् गवेऽस्म नियमाणाय नमस्करा नदां पुरा। इहाभिज्ञेन केनापि लिखितोऽस्मीत्यवाच सः ॥४१॥ तं नत्वोवाच दृषभध्वजो योयं जरङ्गवः । राजपुनोऽभवं सोहं नमस्कार प्रभावतः ॥४२॥ कामयास्यमहं योनि स्तीर्यग्योनि स्तदाप्यहम् । कपाल स्व नचेन्मह्यं नमस्कारानदास्यथाः ॥४३॥ सर्वथा त्वं गुरुः स्वामी देवतञ्चामि मे खलु । भुव राज्यमिदं प्राज्यं त्वया दत्तं ममापि यत् ॥४४॥ इत्युक्त्वा पमरुचिना सहैव दृषभध्वजः । विज हाराकत है, पाल यन् थावकवतम् ॥४५॥ थावकत्वं चिरं सम्यक पालयित्वा विपद्य च । ईशानकल्ये जजाते तो देवौ परमाईिकौ ॥४६॥ च्यत्वा ततः पद्मरूचि मरोरपरतो गिरी। वैताग्य नगरे नन्दावर्ते नन्दीश्वरात्मजः ॥४७॥ कनकामा कुक्षिजन्मा नयनानन्द इत्यभत । राज्यं भुक्त्वा च प्रवजा माहेन्द्रे निदशोऽभवत्॥४८॥यु॥ च्य वा च प्राग्विदेहेषु क्षेमायां पुरिभूपतेः । विपुलावाहनस्या भूत्पद्मावत्यां स नन्दनः ॥४६॥ श्रीचन्द्रो नाम भुक्त्वा च राज्य प्रबजा चान्ति के । समाधिगुप्तस्य मुने ब्रह्मलोकेन्द्र तां ययौ ॥५०॥

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388