Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 366
________________ रामायणम। च्युत्वा ततोऽयं पद्मोऽभूदलमद्रो महाबलः। मुग्रीव एष वृषभध्वज जीवस्त्वभत्क्रमात ॥५१॥ भांत्वा श्रीकान्तजीवोपि मृणालकन्दपत्तने । रानः सूनुर्वनकम्बोः शम्भुईमवतीभवः ॥५२॥ मात्वा च वसुदत्तोऽमच्छम्मुराजपुरोधसः । विजयस्य रत्नचूडाभवः श्रोतिरात्मजः ॥५३॥ गुणवत्यपि सो मांत्वा श्रीमते स्तस्य नन्दना । खरसतीक्षिभवा नाना वेगवतीत्यमत ॥५४॥ सोद्यौवनान्यदा साध प्रतिमास्थं सुदर्शनम् । वन्दामानं जनैदृष्ट्वा सोपहासमदोवदत ॥५५॥ अहो साधुरयं दृष्टः पुराक्रीडन्महेलया। साऽनेन प्रेषितान्यत्र तं वन्दध्वं कथं जनाः ॥५६॥ थुत्वा विपरिणम्याशु लोकः सभाऽपि तं सुनिम् । विसावयितु मारेभे कलङ्कोहोषपर्वकम् ॥५॥ न मे यावत्कलङ्कोय मुत्तरियति सर्वथा । न तावत्पारयिष्यामोत्यभिजग्राह सोऽप्यपिः ॥५८। ततश्च देवतारोषाच्छन्नं वेगवतीमुखम् । साधुव्यतिकरं ज्ञात्वा साप्यऽम्बाभर्सिता शम् ॥५६॥ रोगापितुश्च सा मीता सुदर्शनमुनेः पुरः । प्रत्यक्षं सर्वलोकानामित्यूच्च स्वरमब्रवीत् ॥६॥

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388