Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
रामायणम् । तपसाऽनेन भयासमीगृविरिति व्यधात् । स निदानं विपद्यायोत्पेदे कल्ये टतीयके ॥७॥ ततश्चयत्वा रावणोऽमत्खेचरेन्द्र स्तवाग्रजः । कनकप्रभ ऋो निदानमकरोत्तदा ॥७२॥ धनदत्तवमुदत्तमित्रं यस्तु हिजोऽभवत् । याज्ञवल्क्यो भवं धात्वा त्वमभूः सावभीषणः ॥७३॥ राजा इतस्तु श्रीभतिजगाम ततश्चयतः । सुप्रतिष्ठपुरे विद्याध रोजनि पुनर्वसुः ॥७॥ स पुण्डरीकविजयेऽपजहार स्मरातुरः । कन्यां विभुवनानङ्गचक्रिणोऽनङ्गसुन्दरीम् ॥७॥ चक्रिणा प्रेषितै विद्याधरैर्यध्याकुलस्य तु । विमानात्तस्य चापतन्तीन्निकुञ्ऽनङ्गमुन्दरीम् । ७६॥ कत्वा निदानं तत्प्राप्त प्रव्रज्य च पुनर्वमुः। खगं ययौ ततश्रुयत्वा लक्ष्मणोंयमजायत ॥७॥ वनस्थिता साप्यनङ्गसुन्दर्यग्रन्तपोकरोत् । विहितानशना चान्ते जग्रसेऽजगरेण सा ॥७८॥ स्मता समाधिना सा मुद्देवी कल्पे हितोयके । ततश्रुत्वा विशल्याम लक्ष्मणस्य महिष्यसौ ॥७॥ यो महणवतो धाता नाम्ना गुणधरः सतु । भवं भांत्वाऽभवद्राजा पुत्रः कुण्डलमण्डितः ॥८॥

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388