Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 363
________________ रामायणम् । ३५६ श्रीकान्तनाम्ने चायाय त वत्मायार्थ लामतः । . ददौ गुणवती छन्नं माता रत्नप्रभा पुनः ॥२१॥ यान्नवतक्यस्तु तउन्ज्ञात्वा नयदत्तात्मजन्मनाः । खमित्रयोः समाचख्यावसहा मित्रवञ्चने ॥२२॥ वसुदत्त स्ततो गत्वा श्रीकान्तमवधीन्निशि। थीकान्तेनापि खड्न वसुदत्तो निपातितः ॥२३॥ -विन्ध्याटव्या ममतान्तावुभावपि कुरङ्गको। गुणवत्य प्यनू व मृत्वा तवामवन स्मगी॥२४॥ तस्याकते च तत्रापि युवा पम्बत्व मोयतुः । मिथो वैरेण तावेवं मयांसं भेमतु भवम् ॥२५॥ तदानीं धनदत्तापि खमारवधपीडितः । निर्माऽटन्निशि साधून ददर्श क्षुधितोऽन्यदा ॥२६॥ ययाचे मोजनन्तेभ्य स्तेष्व को मुनिरव्रवीत् । दिवापि नहि साधूनां भक्तपानादि संग्रहः ॥२७॥ तवापि नाचितं रानी मोक्तूपातुच भद्रक । कोवेक्ति जोवसंसक्ति मत्रादौ तमसीदृशे ॥२८॥ इत्यादि वोधिता स्तन सुधयेवोक्षितो हृदि। थावकीभय सत्वा च सौधर्म त्रिदशोऽभवत् ॥२६॥ च्युत्वा महापुरपुरे धारिणी मेरुनन्दनः । नाना पद्मचिः श्रेष्ठी परमश्रावकेाऽभवत ॥३०॥ .

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388