Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
३५८
रामायणम् । देशनान्ते च पप्रच्छ नात्मानं वेद्माहं प्रमोः । भव्योहं किमुताभव्य स्तदाचच प्रसीद मे ॥११॥ अथाख्यात्केवली सेाऽपि भव्योसि त्वं न केवलम् । सिद्धिं यास्यस्यनेनैव जन्मनात्पन्न केवलः ॥१२॥ राम: पप्रच्छ भयोपि मोक्ष्यं प्रवज्यया भवेत् । सर्वत्यागेन सा किन्तु लक्ष्मणो दुस्त्य जो मम ॥१३॥ मुनिराख्यादवश्यन्त भोक्तव्या वलसम्पदः । . तदन्त त्यक्तसङ्गः सन् प्रव्रज्य शिवमामसि ॥१४॥ नत्वा विमीषणोऽष्टच्छ केन प्रारजन्मकर्मणा । जहार रावण: सीतां लक्ष्मणस्तमहन् यधि ॥१५॥ सुग्रीवो भामण्डलश्च तथेमौ लवणांकुशौ । अहच्च कर्मणा के नाऽत्यन्तरतो रघरहे ॥१६॥ भगवानाचचक्षेऽथ भरता? च दक्षिणे । पुरे क्षेमपुरे नाम्ना नयदत्तोऽभवदणिक ॥१७॥ धनदत्त वसुदत्तौ सुनन्दा कुक्षि नौ सुतौ। तस्या भतां तयोर्मित्रं याज्ञवल्क्योऽभवद्दिजः ॥१८॥ नाम्ना सागरदत्तश्च पुरे तस्मिन्न भूइणिक् । तस्य सूनु गुणधरः कन्या गुणवती पुनः ॥१६॥ दत्ता सागरदत्तेन नयदत्तात्मजन्मने । धनदत्ताय गुणवत्यनुरूपगुणाय सा ॥२०॥

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388