Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 360
________________ रामायणम्। त्यलोग्रश्वापदेऽरण्ये जीवस्त्वं स्वप्रभावतः । एक दिव्यं तदप्यासी नाजासिष महं पुनः ॥२७॥ नांत्वा सव्वं ममेदानी मिदमध्याख पुष्पकम् । चलख वेश्मनि प्राग्व द्रुमख सहिता मया॥२८॥ सीताप्यचे नते दोषो न च लोकस्य कश्चन । नधान्यस्यापि कस्यापि किन्तु मत्यूळकर्मणाम् ॥२६॥ निर्विन्ना कर्मणामोहक दुःखावर्तप्रदायिनाम । ग्रहीष्यामि परिवज्यां तेषामुच्छेदकारिणीम् ॥३०॥ इत्यत्वा मैथिली केशानुच्चखान खमुष्टिना। रामस्य चार्पयामास शक्रस्येव जिनेश्वरः ॥३१॥ सद्यो मुमळू काकुत्स्थो नोत्तस्थौ यावदेषु च । तावत्सीता ययौ साधु जयभूषणसन्निधौ ॥३२॥ केवली स जयमूषणो मुनि मैथिली विधिवदयदीक्षयत् । सुप्राभाख्यगणिनीपरिच्छदे तो चकार च तपः परायणाम् ॥३३॥ इत्याचार्य श्रीहेमचन्द्रविरचिते सीताशुद्धि व्रतग्रहणो नाम नवमः सर्गः ॥६॥

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388