Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur
View full book text
________________
३५४
रामायणम्। मया सहास्या निर्वासे हरणे रावणेन च । वने त्यागो मया भयो भूयोप्य तच्च मत्कृतम् ॥७॥ एवं सोचिन्तयद्यावत्ता वत्सीतोपपावकम् । स्थित्वा स्मित्वा सर्वज चक्रे सत्यापनामिति ॥८॥ हे लोकपाला लोकाश्च सर्वे टणत यद्यहम् । अन्यमभ्य लषं रामा त्तदाग्निर्मान्दहत्वयम् ॥६॥ अन्यथा तु सुखस्वी वारीवास्त्वित्य दीर्य सा। . झंपां स्मतनमस्कारा ददौ तस्मिन हुताशने ॥१०॥ यावत्मा प्रविशत्तावविद्यातो वह्निराश्वपि । गतः स्वच्छोदकापर्णः स तु वापीत्वमाययौ ॥११॥ सीता त्वधिजलं पझोपरिसिंहासनस्थिता । पझे वास्थात् सतीभावा त्तुष्ट देवप्रभावतः ॥१२॥ कुर्वाणं वापि जङ्कारं कचिङ्गुलुगुलारवम् । क्वापि भम्भायितध्वानं कचित्मटपटाध्वनिम् ॥१३॥ कचिद् दिलिदिलिखानं कचित् खलख लाखनम् । समुद्राम्भ इवाम्म स्तत्तत्र सावर्त्तम क्ष्यत ॥१४॥२०॥ तटुच्छलज्जलं वाप्या उद्देलस्येव वारिधेः ।। घालावयितु मारेभे मचानपि गरीयसः ॥१५॥ विद्याधरा भयोमान्ताः समुत्पत्ये यरम्बरे। भ चराचु क्रुमश्चैवं पाहि सीते महासती ॥१६॥

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388